Original

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥

Segmented

अथ लोकेश्वर-उत्सृष्टा तत्र कालेन केनचित् निद्रा समभवत् तीव्रा कुम्भकर्णस्य रूपिणी

Analysis

Word Lemma Parse
अथ अथ pos=i
लोकेश्वर लोकेश्वर pos=n,comp=y
उत्सृष्टा उत्सृज् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
कालेन काल pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तीव्रा तीव्र pos=a,g=f,c=1,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
रूपिणी रूपिन् pos=a,g=f,c=1,n=s