Original

तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः ।तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ॥ ९ ॥

Segmented

तत्र अहम् अरतिम् विद् तया हीनः सु दुःखितः तस्मात् पुराद् दुहितरम् गृहीत्वा वनम् आगतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अरतिम् अरति pos=n,g=f,c=2,n=s
विद् विद् pos=va,g=m,c=8,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पुराद् पुर pos=n,g=n,c=5,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
गृहीत्वा ग्रह् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part