Original

तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।सा च दैवतकार्येण गता वर्षं चतुर्दशम् ॥ ७ ॥

Segmented

तस्याम् सक्त-मनाः तात पञ्च-वर्ष-शतानि अहम् सा च दैवत-कार्येण गता वर्षम् चतुर्दशम्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
सक्त सञ्ज् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
दैवत दैवत pos=n,comp=y
कार्येण कार्य pos=n,g=n,c=3,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
वर्षम् वर्ष pos=n,g=m,c=2,n=s
चतुर्दशम् चतुर्दश pos=a,g=m,c=2,n=s