Original

हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥

Segmented

हेमा नाम अप्सरसः तात श्रुत-पूर्वा यदि त्वया दैवतैः मम सा दत्ता पौलोमी इव शतक्रतोः

Analysis

Word Lemma Parse
हेमा हेमा pos=n,g=f,c=1,n=p
नाम नाम pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
यदि यदि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
पौलोमी पौलोमी pos=n,g=f,c=1,n=s
इव इव pos=i
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s