Original

मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥

Segmented

मयः तु अथ अब्रवीत् राम पृच्छन्तम् तम् निशाचरम् श्रूयताम् सर्वम् आख्यास्ये यथावृत्तम् इदम् मम

Analysis

Word Lemma Parse
मयः मय pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राम राम pos=n,g=m,c=8,n=s
पृच्छन्तम् प्रच्छ् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s