Original

कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।अपृच्छत्को भवानेको निर्मनुष्य मृगे वने ॥ ४ ॥

Segmented

कन्या-सहायम् तम् दृष्ट्वा दशग्रीवो निशाचरः अपृच्छत् को भवान् एको निर्मनुष्य-मृगे वने

Analysis

Word Lemma Parse
कन्या कन्या pos=n,comp=y
सहायम् सहाय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
निर्मनुष्य निर्मनुष्य pos=a,comp=y
मृगे मृग pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s