Original

अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः ।तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥

Segmented

अथ दत्त्वा स्वसारम् स मृगयाम् पर्यटन् नृपः तत्र अपश्यत् ततो राम मयम् नाम दितेः सुतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दत्त्वा दा pos=vi
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
पर्यटन् पर्यट् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
ततो तन् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
मयम् मय pos=n,g=m,c=2,n=s
नाम नाम pos=i
दितेः दिति pos=n,g=f,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s