Original

सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ।रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥ २९ ॥

Segmented

सो ऽवर्धत तदा राम रावण-अन्तःपुरे शुभे रक्ष्यमाणो वर-स्त्रीभिः छन्नः काष्ठैः इव अनलः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवर्धत वृध् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राम राम pos=n,g=m,c=8,n=s
रावण रावण pos=n,comp=y
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s
रक्ष्यमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
वर वर pos=a,comp=y
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
छन्नः छद् pos=va,g=m,c=1,n=s,f=part
काष्ठैः काष्ठ pos=n,g=n,c=3,n=p
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s