Original

जडीकृतायां लङ्कायां तेन नादेन तस्य वै ।पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २८ ॥

Segmented

जडीकृतायाम् लङ्कायाम् तेन नादेन तस्य वै पिता तस्य अकरोत् नाम मेघनाद इति स्वयम्

Analysis

Word Lemma Parse
जडीकृतायाम् जडीकृ pos=va,g=f,c=7,n=s,f=part
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
नादेन नाद pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
नाम नामन् pos=n,g=n,c=2,n=s
मेघनाद मेघनाद pos=n,g=m,c=1,n=s
इति इति pos=i
स्वयम् स्वयम् pos=i