Original

जातमात्रेण हि पुरा तेन राक्षससूनुना ।रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ २७ ॥

Segmented

जात-मात्रेण हि पुरा तेन राक्षस-सूनुना रुदता सु महान् मुक्तः नादो जलधर-उपमः

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रेण मात्र pos=n,g=m,c=3,n=s
हि हि pos=i
पुरा पुरा pos=i
तेन तद् pos=n,g=m,c=3,n=s
राक्षस राक्षस pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s
रुदता रुद् pos=va,g=m,c=3,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
नादो नाद pos=n,g=m,c=1,n=s
जलधर जलधर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s