Original

ततो मन्दोदरी पुत्रं मेघनादमसूयत ।स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २६ ॥

Segmented

ततो मन्दोदरी पुत्रम् मेघनादम् असूयत स एष इन्द्रजित् नाम युष्माभिः अभिधीयते

Analysis

Word Lemma Parse
ततो ततस् pos=i
मन्दोदरी मन्दोदरी pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मेघनादम् मेघनाद pos=n,g=m,c=2,n=s
असूयत सू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
युष्माभिः त्वद् pos=n,g=,c=3,n=p
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat