Original

एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने ॥ २५ ॥

Segmented

एवम् ते कृत-दाराः वै रेमिरे तत्र राक्षसाः स्वाम् स्वाम् भार्याम् उपादाय गन्धर्वा इव नन्दने

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
दाराः दार pos=n,g=m,c=1,n=p
वै वै pos=i
रेमिरे रम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
स्वाम् स्व pos=a,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
इव इव pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s