Original

तीरे तु सरसः सा वै संजज्ञे मानसस्य च ।मानसं च सरस्तात ववृधे जलदागमे ॥ २३ ॥

Segmented

तीरे तु सरसः सा वै संजज्ञे मानसस्य च मानसम् च सरः तात ववृधे जलद-आगमे

Analysis

Word Lemma Parse
तीरे तीर pos=n,g=n,c=7,n=s
तु तु pos=i
सरसः सरस् pos=n,g=n,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
मानसस्य मानस pos=n,g=n,c=6,n=s
pos=i
मानसम् मानस pos=n,g=n,c=1,n=s
pos=i
सरः सरस् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
जलद जलद pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s