Original

वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् ॥ २१ ॥

Segmented

वैरोचनस्य दौहित्रीम् वज्रज्वाला इति नामतः ताम् भार्याम् कुम्भकर्णस्य रावणः समुदावहत्

Analysis

Word Lemma Parse
वैरोचनस्य वैरोचन pos=n,g=m,c=6,n=s
दौहित्रीम् दौहित्री pos=n,g=f,c=2,n=s
वज्रज्वाला वज्रज्वाला pos=n,g=f,c=1,n=s
इति इति pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
रावणः रावण pos=n,g=m,c=1,n=s
समुदावहत् समुदावह् pos=v,p=3,n=s,l=lan