Original

ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् ।स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥

Segmented

ददौ ताम् कालकेयाय दानव-इन्द्राय राक्षसीम् स्वसाम् शूर्पणखाम् नाम विद्युज्जिह्वाय नामतः

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कालकेयाय कालकेय pos=n,g=m,c=4,n=s
दानव दानव pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
राक्षसीम् राक्षसी pos=n,g=f,c=2,n=s
स्वसाम् स्वसा pos=n,g=f,c=2,n=s
शूर्पणखाम् शूर्पणखा pos=n,g=f,c=2,n=s
नाम नाम pos=i
विद्युज्जिह्वाय विद्युज्जिह्व pos=n,g=m,c=4,n=s
नामतः नामन् pos=n,g=n,c=5,n=s