Original

अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥ १९ ॥

Segmented

अमोघाम् तस्य शक्तिम् च प्रददौ परम-अद्भुताम्

Analysis

Word Lemma Parse
अमोघाम् अमोघ pos=a,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s