Original

न हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ १८ ॥

Segmented

न हि तस्य मयो राम शाप-अभिज्ञः तपः-धनात् विदित्वा तेन सा दत्ता तस्य पैतामहम् कुलम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मयो मय pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
शाप शाप pos=n,comp=y
अभिज्ञः अभिज्ञ pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
धनात् धन pos=n,g=n,c=5,n=s
विदित्वा विद् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पैतामहम् पैतामह pos=a,g=n,c=2,n=s
कुलम् कुल pos=n,g=n,c=2,n=s