Original

बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ।प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम् ॥ १७ ॥

Segmented

बाढम् इति एव तम् राम दशग्रीवो ऽभ्यभाषत प्रज्वाल्य तत्र च एव अग्निम् अकरोत् पाणिसंग्रहम्

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
प्रज्वाल्य प्रज्वालय् pos=vi
तत्र तत्र pos=i
pos=i
एव एव pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पाणिसंग्रहम् पाणिसंग्रह pos=n,g=m,c=2,n=s