Original

प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।इयं ममात्मजा राजन्हेमयाप्सरसा धृता ।कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ १६ ॥

Segmented

प्रहसन् प्राह दैत्य-इन्द्रः राक्षस-इन्द्रम् इदम् वचः इयम् मे आत्मजा राजन् हेमया अप्सरसा धृता कन्या मन्दोदरी नाम पत्नी-अर्थम् प्रतिगृह्यताम्

Analysis

Word Lemma Parse
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हेमया हेमा pos=n,g=f,c=3,n=s
अप्सरसा अप्सरस् pos=n,g=f,c=3,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
कन्या कन्या pos=n,g=f,c=1,n=s
मन्दोदरी मन्दोदरी pos=n,g=f,c=1,n=s
नाम नाम pos=i
पत्नी पत्नी pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot