Original

ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः ।दातुं दुहितरं तस्य रोचयामास तत्र वै ॥ १५ ॥

Segmented

ब्रह्मर्षि तम् सुतम् ज्ञात्वा मयो हर्षम् उपागतः दातुम् दुहितरम् तस्य रोचयामास तत्र वै

Analysis

Word Lemma Parse
ब्रह्मर्षि ब्रह्मर्षि pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
मयो मय pos=n,g=m,c=1,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
दातुम् दा pos=vi
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रोचयामास रोचय् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
वै वै pos=i