Original

एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत् ।अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ॥ १४ ॥

Segmented

एवम् उक्तो राक्षस-इन्द्रः विनीतम् इदम् अब्रवीत् अहम् पौलस्त्य-तनयः दशग्रीवः च नामतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विनीतम् विनीत pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
पौलस्त्य पौलस्त्य pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
pos=i
नामतः नामन् pos=n,g=n,c=5,n=s