Original

एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।त्वामिदानीं कथं तात जानीयां को भवानिति ॥ १३ ॥

Segmented

एतत् ते सर्वम् आख्यातम् याथातथ्येन पृच्छतः त्वाम् इदानीम् कथम् तात जानीयाम् को भवान् इति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
इदानीम् इदानीम् pos=i
कथम् कथम् pos=i
तात तात pos=n,g=m,c=8,n=s
जानीयाम् ज्ञा pos=v,p=1,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i