Original

द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः ।मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम् ॥ १२ ॥

Segmented

द्वौ सुतौ तु मम तु अस्याम् भार्यायाम् संबभूवतुः मायावी प्रथमः तात दुन्दुभिः तद्-अनन्तरम्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
सुतौ सुत pos=n,g=m,c=1,n=d
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
तु तु pos=i
अस्याम् इदम् pos=n,g=f,c=7,n=s
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
संबभूवतुः सम्भू pos=v,p=3,n=d,l=lit
मायावी मायाविन् pos=n,g=m,c=1,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i