Original

कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् ।कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ॥ ११ ॥

Segmented

कन्या-पितृ-त्वम् दुःखम् हि नराणाम् मान-काङ्क्षिणाम् कन्या हि द्वे कुले नित्यम् संशये स्थाप्य तिष्ठति

Analysis

Word Lemma Parse
कन्या कन्या pos=n,comp=y
पितृ पितृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
हि हि pos=i
नराणाम् नर pos=n,g=m,c=6,n=p
मान मान pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p
कन्या कन्या pos=n,g=f,c=1,n=s
हि हि pos=i
द्वे द्वि pos=n,g=n,c=2,n=d
कुले कुल pos=n,g=n,c=2,n=d
नित्यम् नित्यम् pos=i
संशये संशय pos=n,g=m,c=7,n=s
स्थाप्य स्थापय् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat