Original

इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् ॥ १० ॥

Segmented

इयम् मे आत्मजा राजन् तस्याः कुक्षौ विवर्धिता भर्तारम् अनया सार्धम् अस्याः प्राप्तो ऽस्मि मार्गितुम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
विवर्धिता विवर्धय् pos=va,g=f,c=1,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनया इदम् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मार्गितुम् मार्ग् pos=vi