Original

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥

Segmented

राक्षस-इन्द्रः अभिषिक्तः तु भ्रातृभ्याम् सहितः तदा ततः प्रदानम् राक्षस्या भगिन्याः समचिन्तयत्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
ततः ततस् pos=i
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
राक्षस्या राक्षसी pos=n,g=f,c=6,n=s
भगिन्याः भगिनी pos=n,g=f,c=6,n=s
समचिन्तयत् संचिन्तय् pos=v,p=3,n=s,l=lan