Original

यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ८ ॥

Segmented

यदि नाम अत्र शक्यम् स्यात् साम्ना दानेन वा अनघ तरसा वा महा-बाहो प्रत्यानेतुम् कृतम् भवेत्

Analysis

Word Lemma Parse
यदि यदि pos=i
नाम नाम pos=i
अत्र अत्र pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
वा वा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रत्यानेतुम् प्रत्यानी pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin