Original

अस्मदीया च लङ्केयं नगरी राक्षसोषिता ।निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७ ॥

Segmented

अस्मदीया च लङ्का इयम् नगरी राक्षस-उषिता निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता

Analysis

Word Lemma Parse
अस्मदीया अस्मदीय pos=a,g=f,c=1,n=s
pos=i
लङ्का लङ्का pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
उषिता वस् pos=va,g=f,c=1,n=s,f=part
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
धनाध्यक्षेण धनाध्यक्ष pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s