Original

असकृत्तेन भग्ना हि परित्यज्य स्वमालयम् ।विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ६ ॥

Segmented

असकृत् तेन भग्ना हि परित्यज्य स्वम् आलयम् विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
तेन तद् pos=n,g=m,c=3,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
परित्यज्य परित्यज् pos=vi
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
विद्रुताः विद्रु pos=va,g=m,c=1,n=p,f=part
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
रसातलम् रसातल pos=n,g=n,c=2,n=s