Original

यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् ।तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ५ ॥

Segmented

यत्कृते च वयम् लङ्काम् त्यक्त्वा याता रसातलम् तद् गतम् नो महा-बाहो महद् विष्णु-कृतम् भयम्

Analysis

Word Lemma Parse
यत्कृते यत्कृते pos=i
pos=i
वयम् मद् pos=n,g=,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
याता या pos=va,g=m,c=1,n=p,f=part
रसातलम् रसातल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
नो मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
महद् महत् pos=a,g=m,c=1,n=s
विष्णु विष्णु pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s