Original

धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।स्वलंकृतैर्भवनवरैर्विभूषितां पुरंदरस्येव तदामरावतीम् ॥ ४१ ॥

Segmented

सु अलंकृतैः भवन-वरैः विभूषिताम् पुरन्दरस्य इव तदा अमरावतीम्

Analysis

Word Lemma Parse
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=n,c=3,n=p,f=part
भवन भवन pos=n,comp=y
वरैः वर pos=a,g=n,c=3,n=p
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
पुरन्दरस्य पुरंदर pos=n,g=m,c=6,n=s
इव इव pos=i
तदा तदा pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s