Original

स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ४० ॥

Segmented

स च अभिषिक्तः क्षणदाचरैः तदा निवेशयामास पुरीम् दशाननः निकाम-पूर्णा च बभूव सा पुरी निशाचरैः नील-बलाहक-उपमैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
क्षणदाचरैः क्षणदाचर pos=n,g=m,c=3,n=p
तदा तदा pos=i
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
निकाम निकाम pos=a,comp=y
पूर्णा पूर्ण pos=a,g=f,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
नील नील pos=a,comp=y
बलाहक बलाहक pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p