Original

दिष्ट्या ते पुत्र संप्राप्तश्चिन्तितोऽयं मनोरथः ।यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम् ॥ ४ ॥

Segmented

दिष्ट्या ते पुत्र सम्प्राप्तः चिन्तितः ऽयम् मनोरथः यः त्वम् त्रिभुवन-श्रेष्ठात् लब्धः वरम् ईदृशम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
चिन्तितः चिन्तय् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्रिभुवन त्रिभुवन pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s