Original

एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा ।विवेश नगरीं लङ्कां सभ्राता सबलानुगः ॥ ३९ ॥

Segmented

एवम् उक्तः प्रहस्तेन रावणो राक्षसः तदा विवेश नगरीम् लङ्काम् स भ्राता स बल-अनुगः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रहस्तेन प्रहस्त pos=n,g=m,c=3,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तदा तदा pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
बल बल pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s