Original

प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत् ।शून्या सा नगरी लङ्का त्रिंशद्योजनमायता ।प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय ॥ ३८ ॥

Segmented

प्रहस्तः तु दशग्रीवम् गत्वा सर्वम् न्यवेदयत् शून्या सा नगरी लङ्का त्रिंशत्-योजनम् आयता प्रविश्य ताम् सह अस्माभिः स्वधर्मम् तत्र पालय

Analysis

Word Lemma Parse
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
तु तु pos=i
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
शून्या शून्य pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
त्रिंशत् त्रिंशत् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयता आयम् pos=va,g=f,c=1,n=s,f=part
प्रविश्य प्रविश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
पालय पालय् pos=v,p=2,n=s,l=lot