Original

न हि क्षमं त्वया तेन वैरं धनद रक्षसा ।जानीषे हि यथानेन लब्धः परमको वरः ॥ ३६ ॥

Segmented

न हि क्षमम् त्वया तेन वैरम् धनद रक्षसा जानीषे हि यथा अनेन लब्धः परमको वरः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
धनद धनद pos=n,g=m,c=8,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
परमको परमक pos=a,g=m,c=1,n=s
वरः वर pos=n,g=m,c=1,n=s