Original

तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी ।काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका ॥ ३५ ॥

Segmented

तत्र मन्दाकिनी रम्या नदीनाम् प्रवरा नदी काञ्चनैः सूर्य-संकाशैः पङ्कजैः संवृत-उदका

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मन्दाकिनी मन्दाकिनी pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
नदीनाम् नदी pos=n,g=f,c=6,n=p
प्रवरा प्रवर pos=a,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
काञ्चनैः काञ्चन pos=n,g=n,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संकाशैः संकाश pos=n,g=n,c=3,n=p
पङ्कजैः पङ्कज pos=n,g=n,c=3,n=p
संवृत संवृ pos=va,comp=y,f=part
उदका उदक pos=n,g=f,c=1,n=s