Original

तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।निवेशय निवासार्थं त्यज लङ्कां सहानुगः ॥ ३४ ॥

Segmented

तस्माद् गच्छ महा-बाहो कैलासम् धरणीधरम् निवेशय निवास-अर्थम् त्यज लङ्काम् सहानुगः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
धरणीधरम् धरणीधर pos=n,g=m,c=2,n=s
निवेशय निवेशय् pos=v,p=2,n=s,l=lot
निवास निवास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सहानुगः सहानुग pos=a,g=m,c=1,n=s