Original

वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः ।न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ३३ ॥

Segmented

वर-प्रदान-संमूढः मानय्-अमान्यम् सु दुर्मतिः न वेत्ति मम शापात् च प्रकृतिम् दारुणाम् गतः

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
प्रदान प्रदान pos=n,comp=y
संमूढः सम्मुह् pos=va,g=m,c=1,n=s,f=part
मानय् मानय् pos=va,comp=y,f=krtya
अमान्यम् अमान्य pos=a,g=m,c=2,n=s
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
दारुणाम् दारुण pos=a,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part