Original

स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः ।श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥ ३२ ॥

Segmented

स क्रोधेन मया च उक्तवान् ध्वंसस्व इति पुनः पुनः श्रेयः-अभियुक्तम् धर्म्यम् च शृणु पुत्र वचो मम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ध्वंसस्व ध्वंस् pos=v,p=2,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
श्रेयः श्रेयस् pos=n,comp=y
अभियुक्तम् अभियुज् pos=va,g=n,c=2,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s