Original

दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ ।मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः ॥ ३१ ॥

Segmented

दशग्रीवो महा-बाहुः उक्तवान् मे संनिधौ मया निर्भर्त्सितः च आसीत् बहुधा उक्तवान् सु दुर्मतिः

Analysis

Word Lemma Parse
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
निर्भर्त्सितः निर्भर्त्सय् pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
बहुधा बहुधा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s