Original

सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः ।अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥

Segmented

सुमाली च एव तैः सर्वैः वृतो राक्षस-पुङ्गवैः अभिगम्य दशग्रीवम् परिष्वज्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
अभिगम्य अभिगम् pos=vi
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan