Original

एष तात दशग्रीवो दूतं प्रेषितवान्मम ।दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ २९ ॥

Segmented

एष तात दशग्रीवो दूतम् प्रेषितः मे दीयताम् नगरी लङ्का पूर्वम् रक्षः-गण-उषिता मया अत्र यद् अनुष्ठेयम् तत् मे आचक्ष्व सुव्रत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
नगरी नगरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
उषिता वस् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अत्र अत्र pos=i
यद् यद् pos=n,g=n,c=1,n=s
अनुष्ठेयम् अनुष्ठा pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
सुव्रत सुव्रत pos=a,g=m,c=8,n=s