Original

एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ॥ २८ ॥

Segmented

एवम् उक्त्वा धनाध्यक्षो जगाम पितुः अन्तिकम् अभिवाद्य गुरुम् प्राह रावणस्य यत् ईप्सितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
धनाध्यक्षो धनाध्यक्ष pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
रावणस्य रावण pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s