Original

सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात् ।किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये ॥ २७ ॥

Segmented

सर्वम् कर्तास्मि भद्रम् ते राक्षस-ईश वचो ऽचिरात् किम् तु तावत् प्रतीक्षस्व पितुः यावत् निवेदये

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽचिरात् अचिरात् pos=i
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
तावत् तावत् pos=i
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
पितुः पितृ pos=n,g=m,c=6,n=s
यावत् यावत् pos=i
निवेदये निवेदय् pos=v,p=1,n=s,l=lat