Original

ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम ।तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम् ॥ २६ ॥

Segmented

ब्रूहि गच्छ दशग्रीवम् पुरी राज्यम् च यत् मे ते अपि एतत् महा-बाहो भुङ्क्ष्व एतत् हत-कण्टकम्

Analysis

Word Lemma Parse
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
हत हन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=2,n=s