Original

प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः ।प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ २५ ॥

Segmented

प्रहस्ताद् अपि संश्रुत्य देवो वैश्रवणो वचः प्रत्युवाच प्रहस्तम् तम् वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
प्रहस्ताद् प्रहस्त pos=n,g=m,c=5,n=s
अपि अपि pos=i
संश्रुत्य संश्रु pos=vi
देवो देव pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s