Original

इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः ।दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् ॥ २४ ॥

Segmented

इति उक्तवान् स तदा गत्वा प्रहस्तो वाक्य-कोविदः दशग्रीव-वचः सर्वम् वित्तेशाय न्यवेदयत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
गत्वा गम् pos=vi
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
दशग्रीव दशग्रीव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वित्तेशाय वित्तेश pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan