Original

तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम ।कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः ॥ २३ ॥

Segmented

तद् भवान् यदि साम्ना एताम् दद्याद् अतुल-विक्रम कृता भवेत् मे प्रीतिः धर्मः च एव अनुपालितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यदि यदि pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अतुल अतुल pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अनुपालितः अनुपालय् pos=va,g=m,c=1,n=s,f=part