Original

त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥ २० ॥

Segmented

त्रिकूट-स्थः स तु तदा दशग्रीवो निशाचरः प्रेषयामास दौत्येन प्रहस्तम् वाक्य-कोविदम्

Analysis

Word Lemma Parse
त्रिकूट त्रिकूट pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
दौत्येन दौत्य pos=n,g=n,c=3,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s